संस्कृत शब्दरूप - मेय (Samskrit Shabdroop - मेय)

मेय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेयम्

मेये

मेयानि

द्वितीया

मेयम्

मेये

मेयानि

तृतीया

मेयेन

मेयाभ्याम्

मेयैः

चतुर्थी

मेयाय

मेयाभ्याम्

मेयेभ्यः

पञ्चमी

मेयात् / मेयाद्

मेयाभ्याम्

मेयेभ्यः

षष्ठी

मेयस्य

मेययोः

मेयानाम्

सप्तमी

मेये

मेययोः

मेयेषु

सम्बोधनम्

हे मेय !

हे मेये !

हे मेयानि !