संस्कृत शब्दरूप - मेलक (Samskrit Shabdroop - मेलक)

मेलक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेलकम्

मेलके

मेलकानि

द्वितीया

मेलकम्

मेलके

मेलकानि

तृतीया

मेलकेन

मेलकाभ्याम्

मेलकैः

चतुर्थी

मेलकाय

मेलकाभ्याम्

मेलकेभ्यः

पञ्चमी

मेलकात् / मेलकाद्

मेलकाभ्याम्

मेलकेभ्यः

षष्ठी

मेलकस्य

मेलकयोः

मेलकानाम्

सप्तमी

मेलके

मेलकयोः

मेलकेषु

सम्बोधनम्

हे मेलक !

हे मेलके !

हे मेलकानि !