संस्कृत शब्दरूप - मेप्य (Samskrit Shabdroop - मेप्य)
मेप्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मेप्यम् | मेप्ये | मेप्यानि |
द्वितीया (to) | मेप्यम् | मेप्ये | मेप्यानि |
तृतीया (by/with/through) | मेप्येन | मेप्याभ्याम् | मेप्यैः |
चतुर्थी (to/for) | मेप्याय | मेप्याभ्याम् | मेप्येभ्यः |
पञ्चमी (from) | मेप्यात् / मेप्याद् | मेप्याभ्याम् | मेप्येभ्यः |
षष्ठी (of/'s) | मेप्यस्य | मेप्ययोः | मेप्यानाम् |
सप्तमी (in/on/at/among) | मेप्ये | मेप्ययोः | मेप्येषु |
सम्बोधनम् (O!) | हे मेप्य ! | हे मेप्ये ! | हे मेप्यानि ! |