संस्कृत शब्दरूप - मेप्य (Samskrit Shabdroop - मेप्य)

मेप्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेप्यम्

मेप्ये

मेप्यानि

द्वितीया

मेप्यम्

मेप्ये

मेप्यानि

तृतीया

मेप्येन

मेप्याभ्याम्

मेप्यैः

चतुर्थी

मेप्याय

मेप्याभ्याम्

मेप्येभ्यः

पञ्चमी

मेप्यात् / मेप्याद्

मेप्याभ्याम्

मेप्येभ्यः

षष्ठी

मेप्यस्य

मेप्ययोः

मेप्यानाम्

सप्तमी

मेप्ये

मेप्ययोः

मेप्येषु

सम्बोधनम्

हे मेप्य !

हे मेप्ये !

हे मेप्यानि !