Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेप्य (Samskrit Shabdroop - मेप्य)

मेप्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेप्यम्मेप्येमेप्यानि
द्वितीया (to)मेप्यम्मेप्येमेप्यानि
तृतीया (by/with/through)मेप्येनमेप्याभ्याम्मेप्यैः
चतुर्थी (to/for)मेप्यायमेप्याभ्याम्मेप्येभ्यः
पञ्चमी (from)मेप्यात् / मेप्याद्मेप्याभ्याम्मेप्येभ्यः
षष्ठी (of/'s)मेप्यस्यमेप्ययोःमेप्यानाम्
सप्तमी (in/on/at/among)मेप्येमेप्ययोःमेप्येषु
सम्बोधनम् (O!)हे मेप्य !हे मेप्ये !हे मेप्यानि !