संस्कृत शब्दरूप - मेव्य (Samskrit Shabdroop - मेव्य)

मेव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेव्यम्

मेव्ये

मेव्यानि

द्वितीया

मेव्यम्

मेव्ये

मेव्यानि

तृतीया

मेव्येन

मेव्याभ्याम्

मेव्यैः

चतुर्थी

मेव्याय

मेव्याभ्याम्

मेव्येभ्यः

पञ्चमी

मेव्यात् / मेव्याद्

मेव्याभ्याम्

मेव्येभ्यः

षष्ठी

मेव्यस्य

मेव्ययोः

मेव्यानाम्

सप्तमी

मेव्ये

मेव्ययोः

मेव्येषु

सम्बोधनम्

हे मेव्य !

हे मेव्ये !

हे मेव्यानि !