संस्कृत शब्दरूप - मेवितव्य (Samskrit Shabdroop - मेवितव्य)
मेवितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मेवितव्यम् | मेवितव्ये | मेवितव्यानि |
द्वितीया (to) | मेवितव्यम् | मेवितव्ये | मेवितव्यानि |
तृतीया (by/with/through) | मेवितव्येन | मेवितव्याभ्याम् | मेवितव्यैः |
चतुर्थी (to/for) | मेवितव्याय | मेवितव्याभ्याम् | मेवितव्येभ्यः |
पञ्चमी (from) | मेवितव्यात् / मेवितव्याद् | मेवितव्याभ्याम् | मेवितव्येभ्यः |
षष्ठी (of/'s) | मेवितव्यस्य | मेवितव्ययोः | मेवितव्यानाम् |
सप्तमी (in/on/at/among) | मेवितव्ये | मेवितव्ययोः | मेवितव्येषु |
सम्बोधनम् (O!) | हे मेवितव्य ! | हे मेवितव्ये ! | हे मेवितव्यानि ! |