Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेवितव्य (Samskrit Shabdroop - मेवितव्य)

मेवितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेवितव्यम्मेवितव्येमेवितव्यानि
द्वितीया (to)मेवितव्यम्मेवितव्येमेवितव्यानि
तृतीया (by/with/through)मेवितव्येनमेवितव्याभ्याम्मेवितव्यैः
चतुर्थी (to/for)मेवितव्यायमेवितव्याभ्याम्मेवितव्येभ्यः
पञ्चमी (from)मेवितव्यात् / मेवितव्याद्मेवितव्याभ्याम्मेवितव्येभ्यः
षष्ठी (of/'s)मेवितव्यस्यमेवितव्ययोःमेवितव्यानाम्
सप्तमी (in/on/at/among)मेवितव्येमेवितव्ययोःमेवितव्येषु
सम्बोधनम् (O!)हे मेवितव्य !हे मेवितव्ये !हे मेवितव्यानि !