संस्कृत शब्दरूप - मेवितव्य (Samskrit Shabdroop - मेवितव्य)

मेवितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेवितव्यम्

मेवितव्ये

मेवितव्यानि

द्वितीया

मेवितव्यम्

मेवितव्ये

मेवितव्यानि

तृतीया

मेवितव्येन

मेवितव्याभ्याम्

मेवितव्यैः

चतुर्थी

मेवितव्याय

मेवितव्याभ्याम्

मेवितव्येभ्यः

पञ्चमी

मेवितव्यात् / मेवितव्याद्

मेवितव्याभ्याम्

मेवितव्येभ्यः

षष्ठी

मेवितव्यस्य

मेवितव्ययोः

मेवितव्यानाम्

सप्तमी

मेवितव्ये

मेवितव्ययोः

मेवितव्येषु

सम्बोधनम्

हे मेवितव्य !

हे मेवितव्ये !

हे मेवितव्यानि !