Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेशक (Samskrit Shabdroop - मेशक)

मेशक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेशकम्मेशकेमेशकानि
द्वितीया (to)मेशकम्मेशकेमेशकानि
तृतीया (by/with/through)मेशकेनमेशकाभ्याम्मेशकैः
चतुर्थी (to/for)मेशकायमेशकाभ्याम्मेशकेभ्यः
पञ्चमी (from)मेशकात् / मेशकाद्मेशकाभ्याम्मेशकेभ्यः
षष्ठी (of/'s)मेशकस्यमेशकयोःमेशकानाम्
सप्तमी (in/on/at/among)मेशकेमेशकयोःमेशकेषु
सम्बोधनम् (O!)हे मेशक !हे मेशके !हे मेशकानि !