संस्कृत शब्दरूप - मेशक (Samskrit Shabdroop - मेशक)

मेशक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेशकम्

मेशके

मेशकानि

द्वितीया

मेशकम्

मेशके

मेशकानि

तृतीया

मेशकेन

मेशकाभ्याम्

मेशकैः

चतुर्थी

मेशकाय

मेशकाभ्याम्

मेशकेभ्यः

पञ्चमी

मेशकात् / मेशकाद्

मेशकाभ्याम्

मेशकेभ्यः

षष्ठी

मेशकस्य

मेशकयोः

मेशकानाम्

सप्तमी

मेशके

मेशकयोः

मेशकेषु

सम्बोधनम्

हे मेशक !

हे मेशके !

हे मेशकानि !