Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेवित (Samskrit Shabdroop - मेवित)

मेवित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेवितम्मेवितेमेवितानि
द्वितीया (to)मेवितम्मेवितेमेवितानि
तृतीया (by/with/through)मेवितेनमेविताभ्याम्मेवितैः
चतुर्थी (to/for)मेवितायमेविताभ्याम्मेवितेभ्यः
पञ्चमी (from)मेवितात् / मेविताद्मेविताभ्याम्मेवितेभ्यः
षष्ठी (of/'s)मेवितस्यमेवितयोःमेवितानाम्
सप्तमी (in/on/at/among)मेवितेमेवितयोःमेवितेषु
सम्बोधनम् (O!)हे मेवित !हे मेविते !हे मेवितानि !