संस्कृत शब्दरूप - मेवित (Samskrit Shabdroop - मेवित)
मेवित
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मेवितम् | मेविते | मेवितानि |
द्वितीया (to) | मेवितम् | मेविते | मेवितानि |
तृतीया (by/with/through) | मेवितेन | मेविताभ्याम् | मेवितैः |
चतुर्थी (to/for) | मेविताय | मेविताभ्याम् | मेवितेभ्यः |
पञ्चमी (from) | मेवितात् / मेविताद् | मेविताभ्याम् | मेवितेभ्यः |
षष्ठी (of/'s) | मेवितस्य | मेवितयोः | मेवितानाम् |
सप्तमी (in/on/at/among) | मेविते | मेवितयोः | मेवितेषु |
सम्बोधनम् (O!) | हे मेवित ! | हे मेविते ! | हे मेवितानि ! |