पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - मेवित (Samskrit Shabdroop - मेवित)

मेवित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेवितम्मेवितेमेवितानि
द्वितीयामेवितम्मेवितेमेवितानि
तृतीयामेवितेनमेविताभ्याम्मेवितैः
चतुर्थीमेवितायमेविताभ्याम्मेवितेभ्यः
पञ्चमीमेवितात् / मेविताद्मेविताभ्याम्मेवितेभ्यः
षष्ठीमेवितस्यमेवितयोःमेवितानाम्
सप्तमीमेवितेमेवितयोःमेवितेषु
सम्बोधनम्हे मेवित !हे मेविते !हे मेवितानि !