संस्कृत शब्दरूप - मेवित (Samskrit Shabdroop - मेवित)

मेवित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेवितम्

मेविते

मेवितानि

द्वितीया

मेवितम्

मेविते

मेवितानि

तृतीया

मेवितेन

मेविताभ्याम्

मेवितैः

चतुर्थी

मेविताय

मेविताभ्याम्

मेवितेभ्यः

पञ्चमी

मेवितात् / मेविताद्

मेविताभ्याम्

मेवितेभ्यः

षष्ठी

मेवितस्य

मेवितयोः

मेवितानाम्

सप्तमी

मेविते

मेवितयोः

मेवितेषु

सम्बोधनम्

हे मेवित !

हे मेविते !

हे मेवितानि !