संस्कृत शब्दरूप - मेवमान (Samskrit Shabdroop - मेवमान)

मेवमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेवमानम्

मेवमाने

मेवमानानि

द्वितीया

मेवमानम्

मेवमाने

मेवमानानि

तृतीया

मेवमानेन

मेवमानाभ्याम्

मेवमानैः

चतुर्थी

मेवमानाय

मेवमानाभ्याम्

मेवमानेभ्यः

पञ्चमी

मेवमानात् / मेवमानाद्

मेवमानाभ्याम्

मेवमानेभ्यः

षष्ठी

मेवमानस्य

मेवमानयोः

मेवमानानाम्

सप्तमी

मेवमाने

मेवमानयोः

मेवमानेषु

सम्बोधनम्

हे मेवमान !

हे मेवमाने !

हे मेवमानानि !