संस्कृत शब्दरूप - मेवनीय (Samskrit Shabdroop - मेवनीय)

मेवनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेवनीयम्

मेवनीये

मेवनीयानि

द्वितीया

मेवनीयम्

मेवनीये

मेवनीयानि

तृतीया

मेवनीयेन

मेवनीयाभ्याम्

मेवनीयैः

चतुर्थी

मेवनीयाय

मेवनीयाभ्याम्

मेवनीयेभ्यः

पञ्चमी

मेवनीयात् / मेवनीयाद्

मेवनीयाभ्याम्

मेवनीयेभ्यः

षष्ठी

मेवनीयस्य

मेवनीययोः

मेवनीयानाम्

सप्तमी

मेवनीये

मेवनीययोः

मेवनीयेषु

सम्बोधनम्

हे मेवनीय !

हे मेवनीये !

हे मेवनीयानि !