Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेवन (Samskrit Shabdroop - मेवन)

मेवन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेवनम्मेवनेमेवनानि
द्वितीया (to)मेवनम्मेवनेमेवनानि
तृतीया (by/with/through)मेवनेनमेवनाभ्याम्मेवनैः
चतुर्थी (to/for)मेवनायमेवनाभ्याम्मेवनेभ्यः
पञ्चमी (from)मेवनात् / मेवनाद्मेवनाभ्याम्मेवनेभ्यः
षष्ठी (of/'s)मेवनस्यमेवनयोःमेवनानाम्
सप्तमी (in/on/at/among)मेवनेमेवनयोःमेवनेषु
सम्बोधनम् (O!)हे मेवन !हे मेवने !हे मेवनानि !