संस्कृत शब्दरूप - मेवन (Samskrit Shabdroop - मेवन)

मेवन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेवनम्

मेवने

मेवनानि

द्वितीया

मेवनम्

मेवने

मेवनानि

तृतीया

मेवनेन

मेवनाभ्याम्

मेवनैः

चतुर्थी

मेवनाय

मेवनाभ्याम्

मेवनेभ्यः

पञ्चमी

मेवनात् / मेवनाद्

मेवनाभ्याम्

मेवनेभ्यः

षष्ठी

मेवनस्य

मेवनयोः

मेवनानाम्

सप्तमी

मेवने

मेवनयोः

मेवनेषु

सम्बोधनम्

हे मेवन !

हे मेवने !

हे मेवनानि !