संस्कृत शब्दरूप - मेवक (Samskrit Shabdroop - मेवक)

मेवक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेवकम्

मेवके

मेवकानि

द्वितीया

मेवकम्

मेवके

मेवकानि

तृतीया

मेवकेन

मेवकाभ्याम्

मेवकैः

चतुर्थी

मेवकाय

मेवकाभ्याम्

मेवकेभ्यः

पञ्चमी

मेवकात् / मेवकाद्

मेवकाभ्याम्

मेवकेभ्यः

षष्ठी

मेवकस्य

मेवकयोः

मेवकानाम्

सप्तमी

मेवके

मेवकयोः

मेवकेषु

सम्बोधनम्

हे मेवक !

हे मेवके !

हे मेवकानि !