अद्य​ बुधवासरः।
🕐 ०१:०९:२२
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेवक (Samskrit Shabdroop - मेवक)

मेवक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेवकम्मेवकेमेवकानि
द्वितीया (to)मेवकम्मेवकेमेवकानि
तृतीया (by/with/through)मेवकेनमेवकाभ्याम्मेवकैः
चतुर्थी (to/for)मेवकायमेवकाभ्याम्मेवकेभ्यः
पञ्चमी (from)मेवकात् / मेवकाद्मेवकाभ्याम्मेवकेभ्यः
षष्ठी (of/'s)मेवकस्यमेवकयोःमेवकानाम्
सप्तमी (in/on/at/among)मेवकेमेवकयोःमेवकेषु
सम्बोधनम् (O!)हे मेवक !हे मेवके !हे मेवकानि !