संस्कृत शब्दरूप - मेव (Samskrit Shabdroop - मेव)

मेव

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेवम्

मेवे

मेवानि

द्वितीया

मेवम्

मेवे

मेवानि

तृतीया

मेवेन

मेवाभ्याम्

मेवैः

चतुर्थी

मेवाय

मेवाभ्याम्

मेवेभ्यः

पञ्चमी

मेवात् / मेवाद्

मेवाभ्याम्

मेवेभ्यः

षष्ठी

मेवस्य

मेवयोः

मेवानाम्

सप्तमी

मेवे

मेवयोः

मेवेषु

सम्बोधनम्

हे मेव !

हे मेवे !

हे मेवानि !