संस्कृत शब्दरूप - मेल्य (Samskrit Shabdroop - मेल्य)

मेल्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेल्यम्

मेल्ये

मेल्यानि

द्वितीया

मेल्यम्

मेल्ये

मेल्यानि

तृतीया

मेल्येन

मेल्याभ्याम्

मेल्यैः

चतुर्थी

मेल्याय

मेल्याभ्याम्

मेल्येभ्यः

पञ्चमी

मेल्यात् / मेल्याद्

मेल्याभ्याम्

मेल्येभ्यः

षष्ठी

मेल्यस्य

मेल्ययोः

मेल्यानाम्

सप्तमी

मेल्ये

मेल्ययोः

मेल्येषु

सम्बोधनम्

हे मेल्य !

हे मेल्ये !

हे मेल्यानि !