Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेल्य (Samskrit Shabdroop - मेल्य)

मेल्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेल्यम्मेल्येमेल्यानि
द्वितीया (to)मेल्यम्मेल्येमेल्यानि
तृतीया (by/with/through)मेल्येनमेल्याभ्याम्मेल्यैः
चतुर्थी (to/for)मेल्यायमेल्याभ्याम्मेल्येभ्यः
पञ्चमी (from)मेल्यात् / मेल्याद्मेल्याभ्याम्मेल्येभ्यः
षष्ठी (of/'s)मेल्यस्यमेल्ययोःमेल्यानाम्
सप्तमी (in/on/at/among)मेल्येमेल्ययोःमेल्येषु
सम्बोधनम् (O!)हे मेल्य !हे मेल्ये !हे मेल्यानि !