संस्कृत शब्दरूप - मेल्य (Samskrit Shabdroop - मेल्य)
मेल्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मेल्यम् | मेल्ये | मेल्यानि |
द्वितीया (to) | मेल्यम् | मेल्ये | मेल्यानि |
तृतीया (by/with/through) | मेल्येन | मेल्याभ्याम् | मेल्यैः |
चतुर्थी (to/for) | मेल्याय | मेल्याभ्याम् | मेल्येभ्यः |
पञ्चमी (from) | मेल्यात् / मेल्याद् | मेल्याभ्याम् | मेल्येभ्यः |
षष्ठी (of/'s) | मेल्यस्य | मेल्ययोः | मेल्यानाम् |
सप्तमी (in/on/at/among) | मेल्ये | मेल्ययोः | मेल्येषु |
सम्बोधनम् (O!) | हे मेल्य ! | हे मेल्ये ! | हे मेल्यानि ! |