संस्कृत शब्दरूप - मेथ्य (Samskrit Shabdroop - मेथ्य)

मेथ्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेथ्यम्

मेथ्ये

मेथ्यानि

द्वितीया

मेथ्यम्

मेथ्ये

मेथ्यानि

तृतीया

मेथ्येन

मेथ्याभ्याम्

मेथ्यैः

चतुर्थी

मेथ्याय

मेथ्याभ्याम्

मेथ्येभ्यः

पञ्चमी

मेथ्यात् / मेथ्याद्

मेथ्याभ्याम्

मेथ्येभ्यः

षष्ठी

मेथ्यस्य

मेथ्ययोः

मेथ्यानाम्

सप्तमी

मेथ्ये

मेथ्ययोः

मेथ्येषु

सम्बोधनम्

हे मेथ्य !

हे मेथ्ये !

हे मेथ्यानि !