Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेद (Samskrit Shabdroop - मेद)

मेद

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेदम्मेदेमेदानि
द्वितीया (to)मेदम्मेदेमेदानि
तृतीया (by/with/through)मेदेनमेदाभ्याम्मेदैः
चतुर्थी (to/for)मेदायमेदाभ्याम्मेदेभ्यः
पञ्चमी (from)मेदात् / मेदाद्मेदाभ्याम्मेदेभ्यः
षष्ठी (of/'s)मेदस्यमेदयोःमेदानाम्
सप्तमी (in/on/at/among)मेदेमेदयोःमेदेषु
सम्बोधनम् (O!)हे मेद !हे मेदे !हे मेदानि !