संस्कृत शब्दरूप - मेद (Samskrit Shabdroop - मेद)

मेद

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेदम्

मेदे

मेदानि

द्वितीया

मेदम्

मेदे

मेदानि

तृतीया

मेदेन

मेदाभ्याम्

मेदैः

चतुर्थी

मेदाय

मेदाभ्याम्

मेदेभ्यः

पञ्चमी

मेदात् / मेदाद्

मेदाभ्याम्

मेदेभ्यः

षष्ठी

मेदस्य

मेदयोः

मेदानाम्

सप्तमी

मेदे

मेदयोः

मेदेषु

सम्बोधनम्

हे मेद !

हे मेदे !

हे मेदानि !