Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेथितव्य (Samskrit Shabdroop - मेथितव्य)

मेथितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेथितव्यम्मेथितव्येमेथितव्यानि
द्वितीया (to)मेथितव्यम्मेथितव्येमेथितव्यानि
तृतीया (by/with/through)मेथितव्येनमेथितव्याभ्याम्मेथितव्यैः
चतुर्थी (to/for)मेथितव्यायमेथितव्याभ्याम्मेथितव्येभ्यः
पञ्चमी (from)मेथितव्यात् / मेथितव्याद्मेथितव्याभ्याम्मेथितव्येभ्यः
षष्ठी (of/'s)मेथितव्यस्यमेथितव्ययोःमेथितव्यानाम्
सप्तमी (in/on/at/among)मेथितव्येमेथितव्ययोःमेथितव्येषु
सम्बोधनम् (O!)हे मेथितव्य !हे मेथितव्ये !हे मेथितव्यानि !