संस्कृत शब्दरूप - मेथितव्य (Samskrit Shabdroop - मेथितव्य)

मेथितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेथितव्यम्

मेथितव्ये

मेथितव्यानि

द्वितीया

मेथितव्यम्

मेथितव्ये

मेथितव्यानि

तृतीया

मेथितव्येन

मेथितव्याभ्याम्

मेथितव्यैः

चतुर्थी

मेथितव्याय

मेथितव्याभ्याम्

मेथितव्येभ्यः

पञ्चमी

मेथितव्यात् / मेथितव्याद्

मेथितव्याभ्याम्

मेथितव्येभ्यः

षष्ठी

मेथितव्यस्य

मेथितव्ययोः

मेथितव्यानाम्

सप्तमी

मेथितव्ये

मेथितव्ययोः

मेथितव्येषु

सम्बोधनम्

हे मेथितव्य !

हे मेथितव्ये !

हे मेथितव्यानि !