संस्कृत शब्दरूप - मेथितव्य (Samskrit Shabdroop - मेथितव्य)
मेथितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मेथितव्यम् | मेथितव्ये | मेथितव्यानि |
द्वितीया (to) | मेथितव्यम् | मेथितव्ये | मेथितव्यानि |
तृतीया (by/with/through) | मेथितव्येन | मेथितव्याभ्याम् | मेथितव्यैः |
चतुर्थी (to/for) | मेथितव्याय | मेथितव्याभ्याम् | मेथितव्येभ्यः |
पञ्चमी (from) | मेथितव्यात् / मेथितव्याद् | मेथितव्याभ्याम् | मेथितव्येभ्यः |
षष्ठी (of/'s) | मेथितव्यस्य | मेथितव्ययोः | मेथितव्यानाम् |
सप्तमी (in/on/at/among) | मेथितव्ये | मेथितव्ययोः | मेथितव्येषु |
सम्बोधनम् (O!) | हे मेथितव्य ! | हे मेथितव्ये ! | हे मेथितव्यानि ! |