संस्कृत शब्दरूप - मेथित (Samskrit Shabdroop - मेथित)

मेथित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेथितम्

मेथिते

मेथितानि

द्वितीया

मेथितम्

मेथिते

मेथितानि

तृतीया

मेथितेन

मेथिताभ्याम्

मेथितैः

चतुर्थी

मेथिताय

मेथिताभ्याम्

मेथितेभ्यः

पञ्चमी

मेथितात् / मेथिताद्

मेथिताभ्याम्

मेथितेभ्यः

षष्ठी

मेथितस्य

मेथितयोः

मेथितानाम्

सप्तमी

मेथिते

मेथितयोः

मेथितेषु

सम्बोधनम्

हे मेथित !

हे मेथिते !

हे मेथितानि !