संस्कृत शब्दरूप - मेथमान (Samskrit Shabdroop - मेथमान)

मेथमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेथमानम्

मेथमाने

मेथमानानि

द्वितीया

मेथमानम्

मेथमाने

मेथमानानि

तृतीया

मेथमानेन

मेथमानाभ्याम्

मेथमानैः

चतुर्थी

मेथमानाय

मेथमानाभ्याम्

मेथमानेभ्यः

पञ्चमी

मेथमानात् / मेथमानाद्

मेथमानाभ्याम्

मेथमानेभ्यः

षष्ठी

मेथमानस्य

मेथमानयोः

मेथमानानाम्

सप्तमी

मेथमाने

मेथमानयोः

मेथमानेषु

सम्बोधनम्

हे मेथमान !

हे मेथमाने !

हे मेथमानानि !