Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेथमान (Samskrit Shabdroop - मेथमान)

मेथमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेथमानम्मेथमानेमेथमानानि
द्वितीया (to)मेथमानम्मेथमानेमेथमानानि
तृतीया (by/with/through)मेथमानेनमेथमानाभ्याम्मेथमानैः
चतुर्थी (to/for)मेथमानायमेथमानाभ्याम्मेथमानेभ्यः
पञ्चमी (from)मेथमानात् / मेथमानाद्मेथमानाभ्याम्मेथमानेभ्यः
षष्ठी (of/'s)मेथमानस्यमेथमानयोःमेथमानानाम्
सप्तमी (in/on/at/among)मेथमानेमेथमानयोःमेथमानेषु
सम्बोधनम् (O!)हे मेथमान !हे मेथमाने !हे मेथमानानि !