Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेथनीय (Samskrit Shabdroop - मेथनीय)

मेथनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेथनीयम्मेथनीयेमेथनीयानि
द्वितीया (to)मेथनीयम्मेथनीयेमेथनीयानि
तृतीया (by/with/through)मेथनीयेनमेथनीयाभ्याम्मेथनीयैः
चतुर्थी (to/for)मेथनीयायमेथनीयाभ्याम्मेथनीयेभ्यः
पञ्चमी (from)मेथनीयात् / मेथनीयाद्मेथनीयाभ्याम्मेथनीयेभ्यः
षष्ठी (of/'s)मेथनीयस्यमेथनीययोःमेथनीयानाम्
सप्तमी (in/on/at/among)मेथनीयेमेथनीययोःमेथनीयेषु
सम्बोधनम् (O!)हे मेथनीय !हे मेथनीये !हे मेथनीयानि !