संस्कृत शब्दरूप - मेथनीय (Samskrit Shabdroop - मेथनीय)
मेथनीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मेथनीयम् | मेथनीये | मेथनीयानि |
द्वितीया (to) | मेथनीयम् | मेथनीये | मेथनीयानि |
तृतीया (by/with/through) | मेथनीयेन | मेथनीयाभ्याम् | मेथनीयैः |
चतुर्थी (to/for) | मेथनीयाय | मेथनीयाभ्याम् | मेथनीयेभ्यः |
पञ्चमी (from) | मेथनीयात् / मेथनीयाद् | मेथनीयाभ्याम् | मेथनीयेभ्यः |
षष्ठी (of/'s) | मेथनीयस्य | मेथनीययोः | मेथनीयानाम् |
सप्तमी (in/on/at/among) | मेथनीये | मेथनीययोः | मेथनीयेषु |
सम्बोधनम् (O!) | हे मेथनीय ! | हे मेथनीये ! | हे मेथनीयानि ! |