संस्कृत शब्दरूप - मेथनीय (Samskrit Shabdroop - मेथनीय)

मेथनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेथनीयम्

मेथनीये

मेथनीयानि

द्वितीया

मेथनीयम्

मेथनीये

मेथनीयानि

तृतीया

मेथनीयेन

मेथनीयाभ्याम्

मेथनीयैः

चतुर्थी

मेथनीयाय

मेथनीयाभ्याम्

मेथनीयेभ्यः

पञ्चमी

मेथनीयात् / मेथनीयाद्

मेथनीयाभ्याम्

मेथनीयेभ्यः

षष्ठी

मेथनीयस्य

मेथनीययोः

मेथनीयानाम्

सप्तमी

मेथनीये

मेथनीययोः

मेथनीयेषु

सम्बोधनम्

हे मेथनीय !

हे मेथनीये !

हे मेथनीयानि !