Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेथन (Samskrit Shabdroop - मेथन)

मेथन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेथनम्मेथनेमेथनानि
द्वितीया (to)मेथनम्मेथनेमेथनानि
तृतीया (by/with/through)मेथनेनमेथनाभ्याम्मेथनैः
चतुर्थी (to/for)मेथनायमेथनाभ्याम्मेथनेभ्यः
पञ्चमी (from)मेथनात् / मेथनाद्मेथनाभ्याम्मेथनेभ्यः
षष्ठी (of/'s)मेथनस्यमेथनयोःमेथनानाम्
सप्तमी (in/on/at/among)मेथनेमेथनयोःमेथनेषु
सम्बोधनम् (O!)हे मेथन !हे मेथने !हे मेथनानि !