संस्कृत शब्दरूप - मेथन (Samskrit Shabdroop - मेथन)

मेथन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेथनम्

मेथने

मेथनानि

द्वितीया

मेथनम्

मेथने

मेथनानि

तृतीया

मेथनेन

मेथनाभ्याम्

मेथनैः

चतुर्थी

मेथनाय

मेथनाभ्याम्

मेथनेभ्यः

पञ्चमी

मेथनात् / मेथनाद्

मेथनाभ्याम्

मेथनेभ्यः

षष्ठी

मेथनस्य

मेथनयोः

मेथनानाम्

सप्तमी

मेथने

मेथनयोः

मेथनेषु

सम्बोधनम्

हे मेथन !

हे मेथने !

हे मेथनानि !