पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - मेथक (Samskrit Shabdroop - मेथक)

मेथक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेथकम्मेथकेमेथकानि
द्वितीयामेथकम्मेथकेमेथकानि
तृतीयामेथकेनमेथकाभ्याम्मेथकैः
चतुर्थीमेथकायमेथकाभ्याम्मेथकेभ्यः
पञ्चमीमेथकात् / मेथकाद्मेथकाभ्याम्मेथकेभ्यः
षष्ठीमेथकस्यमेथकयोःमेथकानाम्
सप्तमीमेथकेमेथकयोःमेथकेषु
सम्बोधनम्हे मेथक !हे मेथके !हे मेथकानि !