संस्कृत शब्दरूप - मेथक (Samskrit Shabdroop - मेथक)

मेथक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेथकम्

मेथके

मेथकानि

द्वितीया

मेथकम्

मेथके

मेथकानि

तृतीया

मेथकेन

मेथकाभ्याम्

मेथकैः

चतुर्थी

मेथकाय

मेथकाभ्याम्

मेथकेभ्यः

पञ्चमी

मेथकात् / मेथकाद्

मेथकाभ्याम्

मेथकेभ्यः

षष्ठी

मेथकस्य

मेथकयोः

मेथकानाम्

सप्तमी

मेथके

मेथकयोः

मेथकेषु

सम्बोधनम्

हे मेथक !

हे मेथके !

हे मेथकानि !