Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेथक (Samskrit Shabdroop - मेथक)

मेथक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेथकम्मेथकेमेथकानि
द्वितीया (to)मेथकम्मेथकेमेथकानि
तृतीया (by/with/through)मेथकेनमेथकाभ्याम्मेथकैः
चतुर्थी (to/for)मेथकायमेथकाभ्याम्मेथकेभ्यः
पञ्चमी (from)मेथकात् / मेथकाद्मेथकाभ्याम्मेथकेभ्यः
षष्ठी (of/'s)मेथकस्यमेथकयोःमेथकानाम्
सप्तमी (in/on/at/among)मेथकेमेथकयोःमेथकेषु
सम्बोधनम् (O!)हे मेथक !हे मेथके !हे मेथकानि !