Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेथ (Samskrit Shabdroop - मेथ)

मेथ

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेथम्मेथेमेथानि
द्वितीया (to)मेथम्मेथेमेथानि
तृतीया (by/with/through)मेथेनमेथाभ्याम्मेथैः
चतुर्थी (to/for)मेथायमेथाभ्याम्मेथेभ्यः
पञ्चमी (from)मेथात् / मेथाद्मेथाभ्याम्मेथेभ्यः
षष्ठी (of/'s)मेथस्यमेथयोःमेथानाम्
सप्तमी (in/on/at/among)मेथेमेथयोःमेथेषु
सम्बोधनम् (O!)हे मेथ !हे मेथे !हे मेथानि !