संस्कृत शब्दरूप - मेथ (Samskrit Shabdroop - मेथ)

मेथ

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेथम्

मेथे

मेथानि

द्वितीया

मेथम्

मेथे

मेथानि

तृतीया

मेथेन

मेथाभ्याम्

मेथैः

चतुर्थी

मेथाय

मेथाभ्याम्

मेथेभ्यः

पञ्चमी

मेथात् / मेथाद्

मेथाभ्याम्

मेथेभ्यः

षष्ठी

मेथस्य

मेथयोः

मेथानाम्

सप्तमी

मेथे

मेथयोः

मेथेषु

सम्बोधनम्

हे मेथ !

हे मेथे !

हे मेथानि !