संस्कृत शब्दरूप - मेतव्य (Samskrit Shabdroop - मेतव्य)

मेतव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेतव्यम्

मेतव्ये

मेतव्यानि

द्वितीया

मेतव्यम्

मेतव्ये

मेतव्यानि

तृतीया

मेतव्येन

मेतव्याभ्याम्

मेतव्यैः

चतुर्थी

मेतव्याय

मेतव्याभ्याम्

मेतव्येभ्यः

पञ्चमी

मेतव्यात् / मेतव्याद्

मेतव्याभ्याम्

मेतव्येभ्यः

षष्ठी

मेतव्यस्य

मेतव्ययोः

मेतव्यानाम्

सप्तमी

मेतव्ये

मेतव्ययोः

मेतव्येषु

सम्बोधनम्

हे मेतव्य !

हे मेतव्ये !

हे मेतव्यानि !