संस्कृत शब्दरूप - मेतव्य (Samskrit Shabdroop - मेतव्य)
मेतव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मेतव्यम् | मेतव्ये | मेतव्यानि |
द्वितीया (to) | मेतव्यम् | मेतव्ये | मेतव्यानि |
तृतीया (by/with/through) | मेतव्येन | मेतव्याभ्याम् | मेतव्यैः |
चतुर्थी (to/for) | मेतव्याय | मेतव्याभ्याम् | मेतव्येभ्यः |
पञ्चमी (from) | मेतव्यात् / मेतव्याद् | मेतव्याभ्याम् | मेतव्येभ्यः |
षष्ठी (of/'s) | मेतव्यस्य | मेतव्ययोः | मेतव्यानाम् |
सप्तमी (in/on/at/among) | मेतव्ये | मेतव्ययोः | मेतव्येषु |
सम्बोधनम् (O!) | हे मेतव्य ! | हे मेतव्ये ! | हे मेतव्यानि ! |