Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेतव्य (Samskrit Shabdroop - मेतव्य)

मेतव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेतव्यम्मेतव्येमेतव्यानि
द्वितीया (to)मेतव्यम्मेतव्येमेतव्यानि
तृतीया (by/with/through)मेतव्येनमेतव्याभ्याम्मेतव्यैः
चतुर्थी (to/for)मेतव्यायमेतव्याभ्याम्मेतव्येभ्यः
पञ्चमी (from)मेतव्यात् / मेतव्याद्मेतव्याभ्याम्मेतव्येभ्यः
षष्ठी (of/'s)मेतव्यस्यमेतव्ययोःमेतव्यानाम्
सप्तमी (in/on/at/among)मेतव्येमेतव्ययोःमेतव्येषु
सम्बोधनम् (O!)हे मेतव्य !हे मेतव्ये !हे मेतव्यानि !