संस्कृत शब्दरूप - मेढव्य (Samskrit Shabdroop - मेढव्य)

मेढव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेढव्यम्

मेढव्ये

मेढव्यानि

द्वितीया

मेढव्यम्

मेढव्ये

मेढव्यानि

तृतीया

मेढव्येन

मेढव्याभ्याम्

मेढव्यैः

चतुर्थी

मेढव्याय

मेढव्याभ्याम्

मेढव्येभ्यः

पञ्चमी

मेढव्यात् / मेढव्याद्

मेढव्याभ्याम्

मेढव्येभ्यः

षष्ठी

मेढव्यस्य

मेढव्ययोः

मेढव्यानाम्

सप्तमी

मेढव्ये

मेढव्ययोः

मेढव्येषु

सम्बोधनम्

हे मेढव्य !

हे मेढव्ये !

हे मेढव्यानि !