संस्कृत शब्दरूप - मेश्य (Samskrit Shabdroop - मेश्य)
मेश्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मेश्यम् | मेश्ये | मेश्यानि |
द्वितीया (to) | मेश्यम् | मेश्ये | मेश्यानि |
तृतीया (by/with/through) | मेश्येन | मेश्याभ्याम् | मेश्यैः |
चतुर्थी (to/for) | मेश्याय | मेश्याभ्याम् | मेश्येभ्यः |
पञ्चमी (from) | मेश्यात् / मेश्याद् | मेश्याभ्याम् | मेश्येभ्यः |
षष्ठी (of/'s) | मेश्यस्य | मेश्ययोः | मेश्यानाम् |
सप्तमी (in/on/at/among) | मेश्ये | मेश्ययोः | मेश्येषु |
सम्बोधनम् (O!) | हे मेश्य ! | हे मेश्ये ! | हे मेश्यानि ! |