Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेश्य (Samskrit Shabdroop - मेश्य)

मेश्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेश्यम्मेश्येमेश्यानि
द्वितीया (to)मेश्यम्मेश्येमेश्यानि
तृतीया (by/with/through)मेश्येनमेश्याभ्याम्मेश्यैः
चतुर्थी (to/for)मेश्यायमेश्याभ्याम्मेश्येभ्यः
पञ्चमी (from)मेश्यात् / मेश्याद्मेश्याभ्याम्मेश्येभ्यः
षष्ठी (of/'s)मेश्यस्यमेश्ययोःमेश्यानाम्
सप्तमी (in/on/at/among)मेश्येमेश्ययोःमेश्येषु
सम्बोधनम् (O!)हे मेश्य !हे मेश्ये !हे मेश्यानि !