संस्कृत शब्दरूप - मेश्य (Samskrit Shabdroop - मेश्य)

मेश्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेश्यम्

मेश्ये

मेश्यानि

द्वितीया

मेश्यम्

मेश्ये

मेश्यानि

तृतीया

मेश्येन

मेश्याभ्याम्

मेश्यैः

चतुर्थी

मेश्याय

मेश्याभ्याम्

मेश्येभ्यः

पञ्चमी

मेश्यात् / मेश्याद्

मेश्याभ्याम्

मेश्येभ्यः

षष्ठी

मेश्यस्य

मेश्ययोः

मेश्यानाम्

सप्तमी

मेश्ये

मेश्ययोः

मेश्येषु

सम्बोधनम्

हे मेश्य !

हे मेश्ये !

हे मेश्यानि !