संस्कृत शब्दरूप - मेशितव्य (Samskrit Shabdroop - मेशितव्य)
मेशितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मेशितव्यम् | मेशितव्ये | मेशितव्यानि |
द्वितीया (to) | मेशितव्यम् | मेशितव्ये | मेशितव्यानि |
तृतीया (by/with/through) | मेशितव्येन | मेशितव्याभ्याम् | मेशितव्यैः |
चतुर्थी (to/for) | मेशितव्याय | मेशितव्याभ्याम् | मेशितव्येभ्यः |
पञ्चमी (from) | मेशितव्यात् / मेशितव्याद् | मेशितव्याभ्याम् | मेशितव्येभ्यः |
षष्ठी (of/'s) | मेशितव्यस्य | मेशितव्ययोः | मेशितव्यानाम् |
सप्तमी (in/on/at/among) | मेशितव्ये | मेशितव्ययोः | मेशितव्येषु |
सम्बोधनम् (O!) | हे मेशितव्य ! | हे मेशितव्ये ! | हे मेशितव्यानि ! |