Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेशितव्य (Samskrit Shabdroop - मेशितव्य)

मेशितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेशितव्यम्मेशितव्येमेशितव्यानि
द्वितीया (to)मेशितव्यम्मेशितव्येमेशितव्यानि
तृतीया (by/with/through)मेशितव्येनमेशितव्याभ्याम्मेशितव्यैः
चतुर्थी (to/for)मेशितव्यायमेशितव्याभ्याम्मेशितव्येभ्यः
पञ्चमी (from)मेशितव्यात् / मेशितव्याद्मेशितव्याभ्याम्मेशितव्येभ्यः
षष्ठी (of/'s)मेशितव्यस्यमेशितव्ययोःमेशितव्यानाम्
सप्तमी (in/on/at/among)मेशितव्येमेशितव्ययोःमेशितव्येषु
सम्बोधनम् (O!)हे मेशितव्य !हे मेशितव्ये !हे मेशितव्यानि !