संस्कृत शब्दरूप - मेशितव्य (Samskrit Shabdroop - मेशितव्य)

मेशितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेशितव्यम्

मेशितव्ये

मेशितव्यानि

द्वितीया

मेशितव्यम्

मेशितव्ये

मेशितव्यानि

तृतीया

मेशितव्येन

मेशितव्याभ्याम्

मेशितव्यैः

चतुर्थी

मेशितव्याय

मेशितव्याभ्याम्

मेशितव्येभ्यः

पञ्चमी

मेशितव्यात् / मेशितव्याद्

मेशितव्याभ्याम्

मेशितव्येभ्यः

षष्ठी

मेशितव्यस्य

मेशितव्ययोः

मेशितव्यानाम्

सप्तमी

मेशितव्ये

मेशितव्ययोः

मेशितव्येषु

सम्बोधनम्

हे मेशितव्य !

हे मेशितव्ये !

हे मेशितव्यानि !