संस्कृत शब्दरूप - मेष (Samskrit Shabdroop - मेष)

मेष

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेषम्

मेषे

मेषाणि

द्वितीया

मेषम्

मेषे

मेषाणि

तृतीया

मेषेण

मेषाभ्याम्

मेषैः

चतुर्थी

मेषाय

मेषाभ्याम्

मेषेभ्यः

पञ्चमी

मेषात् / मेषाद्

मेषाभ्याम्

मेषेभ्यः

षष्ठी

मेषस्य

मेषयोः

मेषाणाम्

सप्तमी

मेषे

मेषयोः

मेषेषु

सम्बोधनम्

हे मेष !

हे मेषे !

हे मेषाणि !