पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - मेष (Samskrit Shabdroop - मेष)

मेष

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेषम्मेषेमेषाणि
द्वितीयामेषम्मेषेमेषाणि
तृतीयामेषेणमेषाभ्याम्मेषैः
चतुर्थीमेषायमेषाभ्याम्मेषेभ्यः
पञ्चमीमेषात् / मेषाद्मेषाभ्याम्मेषेभ्यः
षष्ठीमेषस्यमेषयोःमेषाणाम्
सप्तमीमेषेमेषयोःमेषेषु
सम्बोधनम्हे मेष !हे मेषे !हे मेषाणि !