Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेष (Samskrit Shabdroop - मेष)

मेष

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेषम्मेषेमेषाणि
द्वितीया (to)मेषम्मेषेमेषाणि
तृतीया (by/with/through)मेषेणमेषाभ्याम्मेषैः
चतुर्थी (to/for)मेषायमेषाभ्याम्मेषेभ्यः
पञ्चमी (from)मेषात् / मेषाद्मेषाभ्याम्मेषेभ्यः
षष्ठी (of/'s)मेषस्यमेषयोःमेषाणाम्
सप्तमी (in/on/at/among)मेषेमेषयोःमेषेषु
सम्बोधनम् (O!)हे मेष !हे मेषे !हे मेषाणि !