संस्कृत शब्दरूप - मेशनीय (Samskrit Shabdroop - मेशनीय)

मेशनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेशनीयम्

मेशनीये

मेशनीयानि

द्वितीया

मेशनीयम्

मेशनीये

मेशनीयानि

तृतीया

मेशनीयेन

मेशनीयाभ्याम्

मेशनीयैः

चतुर्थी

मेशनीयाय

मेशनीयाभ्याम्

मेशनीयेभ्यः

पञ्चमी

मेशनीयात् / मेशनीयाद्

मेशनीयाभ्याम्

मेशनीयेभ्यः

षष्ठी

मेशनीयस्य

मेशनीययोः

मेशनीयानाम्

सप्तमी

मेशनीये

मेशनीययोः

मेशनीयेषु

सम्बोधनम्

हे मेशनीय !

हे मेशनीये !

हे मेशनीयानि !