Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेशन (Samskrit Shabdroop - मेशन)

मेशन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेशनम्मेशनेमेशनानि
द्वितीया (to)मेशनम्मेशनेमेशनानि
तृतीया (by/with/through)मेशनेनमेशनाभ्याम्मेशनैः
चतुर्थी (to/for)मेशनायमेशनाभ्याम्मेशनेभ्यः
पञ्चमी (from)मेशनात् / मेशनाद्मेशनाभ्याम्मेशनेभ्यः
षष्ठी (of/'s)मेशनस्यमेशनयोःमेशनानाम्
सप्तमी (in/on/at/among)मेशनेमेशनयोःमेशनेषु
सम्बोधनम् (O!)हे मेशन !हे मेशने !हे मेशनानि !