संस्कृत शब्दरूप - मेशन (Samskrit Shabdroop - मेशन)

मेशन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेशनम्

मेशने

मेशनानि

द्वितीया

मेशनम्

मेशने

मेशनानि

तृतीया

मेशनेन

मेशनाभ्याम्

मेशनैः

चतुर्थी

मेशनाय

मेशनाभ्याम्

मेशनेभ्यः

पञ्चमी

मेशनात् / मेशनाद्

मेशनाभ्याम्

मेशनेभ्यः

षष्ठी

मेशनस्य

मेशनयोः

मेशनानाम्

सप्तमी

मेशने

मेशनयोः

मेशनेषु

सम्बोधनम्

हे मेशन !

हे मेशने !

हे मेशनानि !