संस्कृत शब्दरूप - मेपितव्य (Samskrit Shabdroop - मेपितव्य)
मेपितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मेपितव्यम् | मेपितव्ये | मेपितव्यानि |
द्वितीया (to) | मेपितव्यम् | मेपितव्ये | मेपितव्यानि |
तृतीया (by/with/through) | मेपितव्येन | मेपितव्याभ्याम् | मेपितव्यैः |
चतुर्थी (to/for) | मेपितव्याय | मेपितव्याभ्याम् | मेपितव्येभ्यः |
पञ्चमी (from) | मेपितव्यात् / मेपितव्याद् | मेपितव्याभ्याम् | मेपितव्येभ्यः |
षष्ठी (of/'s) | मेपितव्यस्य | मेपितव्ययोः | मेपितव्यानाम् |
सप्तमी (in/on/at/among) | मेपितव्ये | मेपितव्ययोः | मेपितव्येषु |
सम्बोधनम् (O!) | हे मेपितव्य ! | हे मेपितव्ये ! | हे मेपितव्यानि ! |