Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेपितव्य (Samskrit Shabdroop - मेपितव्य)

मेपितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेपितव्यम्मेपितव्येमेपितव्यानि
द्वितीया (to)मेपितव्यम्मेपितव्येमेपितव्यानि
तृतीया (by/with/through)मेपितव्येनमेपितव्याभ्याम्मेपितव्यैः
चतुर्थी (to/for)मेपितव्यायमेपितव्याभ्याम्मेपितव्येभ्यः
पञ्चमी (from)मेपितव्यात् / मेपितव्याद्मेपितव्याभ्याम्मेपितव्येभ्यः
षष्ठी (of/'s)मेपितव्यस्यमेपितव्ययोःमेपितव्यानाम्
सप्तमी (in/on/at/among)मेपितव्येमेपितव्ययोःमेपितव्येषु
सम्बोधनम् (O!)हे मेपितव्य !हे मेपितव्ये !हे मेपितव्यानि !