संस्कृत शब्दरूप - मेपितव्य (Samskrit Shabdroop - मेपितव्य)

मेपितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेपितव्यम्

मेपितव्ये

मेपितव्यानि

द्वितीया

मेपितव्यम्

मेपितव्ये

मेपितव्यानि

तृतीया

मेपितव्येन

मेपितव्याभ्याम्

मेपितव्यैः

चतुर्थी

मेपितव्याय

मेपितव्याभ्याम्

मेपितव्येभ्यः

पञ्चमी

मेपितव्यात् / मेपितव्याद्

मेपितव्याभ्याम्

मेपितव्येभ्यः

षष्ठी

मेपितव्यस्य

मेपितव्ययोः

मेपितव्यानाम्

सप्तमी

मेपितव्ये

मेपितव्ययोः

मेपितव्येषु

सम्बोधनम्

हे मेपितव्य !

हे मेपितव्ये !

हे मेपितव्यानि !