संस्कृत शब्दरूप - मेपित (Samskrit Shabdroop - मेपित)
मेपित
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मेपितम् | मेपिते | मेपितानि |
द्वितीया (to) | मेपितम् | मेपिते | मेपितानि |
तृतीया (by/with/through) | मेपितेन | मेपिताभ्याम् | मेपितैः |
चतुर्थी (to/for) | मेपिताय | मेपिताभ्याम् | मेपितेभ्यः |
पञ्चमी (from) | मेपितात् / मेपिताद् | मेपिताभ्याम् | मेपितेभ्यः |
षष्ठी (of/'s) | मेपितस्य | मेपितयोः | मेपितानाम् |
सप्तमी (in/on/at/among) | मेपिते | मेपितयोः | मेपितेषु |
सम्बोधनम् (O!) | हे मेपित ! | हे मेपिते ! | हे मेपितानि ! |