संस्कृत शब्दरूप - मेपित (Samskrit Shabdroop - मेपित)

मेपित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेपितम्

मेपिते

मेपितानि

द्वितीया

मेपितम्

मेपिते

मेपितानि

तृतीया

मेपितेन

मेपिताभ्याम्

मेपितैः

चतुर्थी

मेपिताय

मेपिताभ्याम्

मेपितेभ्यः

पञ्चमी

मेपितात् / मेपिताद्

मेपिताभ्याम्

मेपितेभ्यः

षष्ठी

मेपितस्य

मेपितयोः

मेपितानाम्

सप्तमी

मेपिते

मेपितयोः

मेपितेषु

सम्बोधनम्

हे मेपित !

हे मेपिते !

हे मेपितानि !