Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेपित (Samskrit Shabdroop - मेपित)

मेपित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेपितम्मेपितेमेपितानि
द्वितीया (to)मेपितम्मेपितेमेपितानि
तृतीया (by/with/through)मेपितेनमेपिताभ्याम्मेपितैः
चतुर्थी (to/for)मेपितायमेपिताभ्याम्मेपितेभ्यः
पञ्चमी (from)मेपितात् / मेपिताद्मेपिताभ्याम्मेपितेभ्यः
षष्ठी (of/'s)मेपितस्यमेपितयोःमेपितानाम्
सप्तमी (in/on/at/among)मेपितेमेपितयोःमेपितेषु
सम्बोधनम् (O!)हे मेपित !हे मेपिते !हे मेपितानि !