संस्कृत शब्दरूप - मेपमान (Samskrit Shabdroop - मेपमान)

मेपमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेपमानम्

मेपमाने

मेपमानानि

द्वितीया

मेपमानम्

मेपमाने

मेपमानानि

तृतीया

मेपमानेन

मेपमानाभ्याम्

मेपमानैः

चतुर्थी

मेपमानाय

मेपमानाभ्याम्

मेपमानेभ्यः

पञ्चमी

मेपमानात् / मेपमानाद्

मेपमानाभ्याम्

मेपमानेभ्यः

षष्ठी

मेपमानस्य

मेपमानयोः

मेपमानानाम्

सप्तमी

मेपमाने

मेपमानयोः

मेपमानेषु

सम्बोधनम्

हे मेपमान !

हे मेपमाने !

हे मेपमानानि !