Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेपमान (Samskrit Shabdroop - मेपमान)

मेपमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेपमानम्मेपमानेमेपमानानि
द्वितीया (to)मेपमानम्मेपमानेमेपमानानि
तृतीया (by/with/through)मेपमानेनमेपमानाभ्याम्मेपमानैः
चतुर्थी (to/for)मेपमानायमेपमानाभ्याम्मेपमानेभ्यः
पञ्चमी (from)मेपमानात् / मेपमानाद्मेपमानाभ्याम्मेपमानेभ्यः
षष्ठी (of/'s)मेपमानस्यमेपमानयोःमेपमानानाम्
सप्तमी (in/on/at/among)मेपमानेमेपमानयोःमेपमानेषु
सम्बोधनम् (O!)हे मेपमान !हे मेपमाने !हे मेपमानानि !