Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेपनीय (Samskrit Shabdroop - मेपनीय)

मेपनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेपनीयम्मेपनीयेमेपनीयानि
द्वितीया (to)मेपनीयम्मेपनीयेमेपनीयानि
तृतीया (by/with/through)मेपनीयेनमेपनीयाभ्याम्मेपनीयैः
चतुर्थी (to/for)मेपनीयायमेपनीयाभ्याम्मेपनीयेभ्यः
पञ्चमी (from)मेपनीयात् / मेपनीयाद्मेपनीयाभ्याम्मेपनीयेभ्यः
षष्ठी (of/'s)मेपनीयस्यमेपनीययोःमेपनीयानाम्
सप्तमी (in/on/at/among)मेपनीयेमेपनीययोःमेपनीयेषु
सम्बोधनम् (O!)हे मेपनीय !हे मेपनीये !हे मेपनीयानि !