संस्कृत शब्दरूप - मेपनीय (Samskrit Shabdroop - मेपनीय)
मेपनीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मेपनीयम् | मेपनीये | मेपनीयानि |
द्वितीया (to) | मेपनीयम् | मेपनीये | मेपनीयानि |
तृतीया (by/with/through) | मेपनीयेन | मेपनीयाभ्याम् | मेपनीयैः |
चतुर्थी (to/for) | मेपनीयाय | मेपनीयाभ्याम् | मेपनीयेभ्यः |
पञ्चमी (from) | मेपनीयात् / मेपनीयाद् | मेपनीयाभ्याम् | मेपनीयेभ्यः |
षष्ठी (of/'s) | मेपनीयस्य | मेपनीययोः | मेपनीयानाम् |
सप्तमी (in/on/at/among) | मेपनीये | मेपनीययोः | मेपनीयेषु |
सम्बोधनम् (O!) | हे मेपनीय ! | हे मेपनीये ! | हे मेपनीयानि ! |