संस्कृत शब्दरूप - मेपनीय (Samskrit Shabdroop - मेपनीय)

मेपनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेपनीयम्

मेपनीये

मेपनीयानि

द्वितीया

मेपनीयम्

मेपनीये

मेपनीयानि

तृतीया

मेपनीयेन

मेपनीयाभ्याम्

मेपनीयैः

चतुर्थी

मेपनीयाय

मेपनीयाभ्याम्

मेपनीयेभ्यः

पञ्चमी

मेपनीयात् / मेपनीयाद्

मेपनीयाभ्याम्

मेपनीयेभ्यः

षष्ठी

मेपनीयस्य

मेपनीययोः

मेपनीयानाम्

सप्तमी

मेपनीये

मेपनीययोः

मेपनीयेषु

सम्बोधनम्

हे मेपनीय !

हे मेपनीये !

हे मेपनीयानि !