Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेपन (Samskrit Shabdroop - मेपन)

मेपन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेपनम्मेपनेमेपनानि
द्वितीया (to)मेपनम्मेपनेमेपनानि
तृतीया (by/with/through)मेपनेनमेपनाभ्याम्मेपनैः
चतुर्थी (to/for)मेपनायमेपनाभ्याम्मेपनेभ्यः
पञ्चमी (from)मेपनात् / मेपनाद्मेपनाभ्याम्मेपनेभ्यः
षष्ठी (of/'s)मेपनस्यमेपनयोःमेपनानाम्
सप्तमी (in/on/at/among)मेपनेमेपनयोःमेपनेषु
सम्बोधनम् (O!)हे मेपन !हे मेपने !हे मेपनानि !