संस्कृत शब्दरूप - मेपन (Samskrit Shabdroop - मेपन)

मेपन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेपनम्

मेपने

मेपनानि

द्वितीया

मेपनम्

मेपने

मेपनानि

तृतीया

मेपनेन

मेपनाभ्याम्

मेपनैः

चतुर्थी

मेपनाय

मेपनाभ्याम्

मेपनेभ्यः

पञ्चमी

मेपनात् / मेपनाद्

मेपनाभ्याम्

मेपनेभ्यः

षष्ठी

मेपनस्य

मेपनयोः

मेपनानाम्

सप्तमी

मेपने

मेपनयोः

मेपनेषु

सम्बोधनम्

हे मेपन !

हे मेपने !

हे मेपनानि !