संस्कृत शब्दरूप - मेपक (Samskrit Shabdroop - मेपक)

मेपक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेपकम्

मेपके

मेपकानि

द्वितीया

मेपकम्

मेपके

मेपकानि

तृतीया

मेपकेन

मेपकाभ्याम्

मेपकैः

चतुर्थी

मेपकाय

मेपकाभ्याम्

मेपकेभ्यः

पञ्चमी

मेपकात् / मेपकाद्

मेपकाभ्याम्

मेपकेभ्यः

षष्ठी

मेपकस्य

मेपकयोः

मेपकानाम्

सप्तमी

मेपके

मेपकयोः

मेपकेषु

सम्बोधनम्

हे मेपक !

हे मेपके !

हे मेपकानि !