संस्कृत शब्दरूप - मेप (Samskrit Shabdroop - मेप)

मेप

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेपम्

मेपे

मेपानि

द्वितीया

मेपम्

मेपे

मेपानि

तृतीया

मेपेन

मेपाभ्याम्

मेपैः

चतुर्थी

मेपाय

मेपाभ्याम्

मेपेभ्यः

पञ्चमी

मेपात् / मेपाद्

मेपाभ्याम्

मेपेभ्यः

षष्ठी

मेपस्य

मेपयोः

मेपानाम्

सप्तमी

मेपे

मेपयोः

मेपेषु

सम्बोधनम्

हे मेप !

हे मेपे !

हे मेपानि !