Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेप (Samskrit Shabdroop - मेप)

मेप

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेपम्मेपेमेपानि
द्वितीया (to)मेपम्मेपेमेपानि
तृतीया (by/with/through)मेपेनमेपाभ्याम्मेपैः
चतुर्थी (to/for)मेपायमेपाभ्याम्मेपेभ्यः
पञ्चमी (from)मेपात् / मेपाद्मेपाभ्याम्मेपेभ्यः
षष्ठी (of/'s)मेपस्यमेपयोःमेपानाम्
सप्तमी (in/on/at/among)मेपेमेपयोःमेपेषु
सम्बोधनम् (O!)हे मेप !हे मेपे !हे मेपानि !