संस्कृत शब्दरूप - मेध्य (Samskrit Shabdroop - मेध्य)

मेध्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेध्यम्

मेध्ये

मेध्यानि

द्वितीया

मेध्यम्

मेध्ये

मेध्यानि

तृतीया

मेध्येन

मेध्याभ्याम्

मेध्यैः

चतुर्थी

मेध्याय

मेध्याभ्याम्

मेध्येभ्यः

पञ्चमी

मेध्यात् / मेध्याद्

मेध्याभ्याम्

मेध्येभ्यः

षष्ठी

मेध्यस्य

मेध्ययोः

मेध्यानाम्

सप्तमी

मेध्ये

मेध्ययोः

मेध्येषु

सम्बोधनम्

हे मेध्य !

हे मेध्ये !

हे मेध्यानि !