Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेलितव्य (Samskrit Shabdroop - मेलितव्य)

मेलितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेलितव्यम्मेलितव्येमेलितव्यानि
द्वितीया (to)मेलितव्यम्मेलितव्येमेलितव्यानि
तृतीया (by/with/through)मेलितव्येनमेलितव्याभ्याम्मेलितव्यैः
चतुर्थी (to/for)मेलितव्यायमेलितव्याभ्याम्मेलितव्येभ्यः
पञ्चमी (from)मेलितव्यात् / मेलितव्याद्मेलितव्याभ्याम्मेलितव्येभ्यः
षष्ठी (of/'s)मेलितव्यस्यमेलितव्ययोःमेलितव्यानाम्
सप्तमी (in/on/at/among)मेलितव्येमेलितव्ययोःमेलितव्येषु
सम्बोधनम् (O!)हे मेलितव्य !हे मेलितव्ये !हे मेलितव्यानि !