संस्कृत शब्दरूप - मेलितव्य (Samskrit Shabdroop - मेलितव्य)

मेलितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेलितव्यम्

मेलितव्ये

मेलितव्यानि

द्वितीया

मेलितव्यम्

मेलितव्ये

मेलितव्यानि

तृतीया

मेलितव्येन

मेलितव्याभ्याम्

मेलितव्यैः

चतुर्थी

मेलितव्याय

मेलितव्याभ्याम्

मेलितव्येभ्यः

पञ्चमी

मेलितव्यात् / मेलितव्याद्

मेलितव्याभ्याम्

मेलितव्येभ्यः

षष्ठी

मेलितव्यस्य

मेलितव्ययोः

मेलितव्यानाम्

सप्तमी

मेलितव्ये

मेलितव्ययोः

मेलितव्येषु

सम्बोधनम्

हे मेलितव्य !

हे मेलितव्ये !

हे मेलितव्यानि !