संस्कृत शब्दरूप - मेलितव्य (Samskrit Shabdroop - मेलितव्य)
मेलितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मेलितव्यम् | मेलितव्ये | मेलितव्यानि |
द्वितीया (to) | मेलितव्यम् | मेलितव्ये | मेलितव्यानि |
तृतीया (by/with/through) | मेलितव्येन | मेलितव्याभ्याम् | मेलितव्यैः |
चतुर्थी (to/for) | मेलितव्याय | मेलितव्याभ्याम् | मेलितव्येभ्यः |
पञ्चमी (from) | मेलितव्यात् / मेलितव्याद् | मेलितव्याभ्याम् | मेलितव्येभ्यः |
षष्ठी (of/'s) | मेलितव्यस्य | मेलितव्ययोः | मेलितव्यानाम् |
सप्तमी (in/on/at/among) | मेलितव्ये | मेलितव्ययोः | मेलितव्येषु |
सम्बोधनम् (O!) | हे मेलितव्य ! | हे मेलितव्ये ! | हे मेलितव्यानि ! |