संस्कृत शब्दरूप - मेलनीय (Samskrit Shabdroop - मेलनीय)

मेलनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेलनीयम्

मेलनीये

मेलनीयानि

द्वितीया

मेलनीयम्

मेलनीये

मेलनीयानि

तृतीया

मेलनीयेन

मेलनीयाभ्याम्

मेलनीयैः

चतुर्थी

मेलनीयाय

मेलनीयाभ्याम्

मेलनीयेभ्यः

पञ्चमी

मेलनीयात् / मेलनीयाद्

मेलनीयाभ्याम्

मेलनीयेभ्यः

षष्ठी

मेलनीयस्य

मेलनीययोः

मेलनीयानाम्

सप्तमी

मेलनीये

मेलनीययोः

मेलनीयेषु

सम्बोधनम्

हे मेलनीय !

हे मेलनीये !

हे मेलनीयानि !