संस्कृत शब्दरूप - मेलन (Samskrit Shabdroop - मेलन)

मेलन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेलनम्

मेलने

मेलनानि

द्वितीया

मेलनम्

मेलने

मेलनानि

तृतीया

मेलनेन

मेलनाभ्याम्

मेलनैः

चतुर्थी

मेलनाय

मेलनाभ्याम्

मेलनेभ्यः

पञ्चमी

मेलनात् / मेलनाद्

मेलनाभ्याम्

मेलनेभ्यः

षष्ठी

मेलनस्य

मेलनयोः

मेलनानाम्

सप्तमी

मेलने

मेलनयोः

मेलनेषु

सम्बोधनम्

हे मेलन !

हे मेलने !

हे मेलनानि !