संस्कृत शब्दरूप - मेह्य (Samskrit Shabdroop - मेह्य)

मेह्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेह्यम्

मेह्ये

मेह्यानि

द्वितीया

मेह्यम्

मेह्ये

मेह्यानि

तृतीया

मेह्येन

मेह्याभ्याम्

मेह्यैः

चतुर्थी

मेह्याय

मेह्याभ्याम्

मेह्येभ्यः

पञ्चमी

मेह्यात् / मेह्याद्

मेह्याभ्याम्

मेह्येभ्यः

षष्ठी

मेह्यस्य

मेह्ययोः

मेह्यानाम्

सप्तमी

मेह्ये

मेह्ययोः

मेह्येषु

सम्बोधनम्

हे मेह्य !

हे मेह्ये !

हे मेह्यानि !