संस्कृत शब्दरूप - मेहनीय (Samskrit Shabdroop - मेहनीय)

मेहनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेहनीयम्

मेहनीये

मेहनीयानि

द्वितीया

मेहनीयम्

मेहनीये

मेहनीयानि

तृतीया

मेहनीयेन

मेहनीयाभ्याम्

मेहनीयैः

चतुर्थी

मेहनीयाय

मेहनीयाभ्याम्

मेहनीयेभ्यः

पञ्चमी

मेहनीयात् / मेहनीयाद्

मेहनीयाभ्याम्

मेहनीयेभ्यः

षष्ठी

मेहनीयस्य

मेहनीययोः

मेहनीयानाम्

सप्तमी

मेहनीये

मेहनीययोः

मेहनीयेषु

सम्बोधनम्

हे मेहनीय !

हे मेहनीये !

हे मेहनीयानि !