Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेहन (Samskrit Shabdroop - मेहन)

मेहन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेहनम्मेहनेमेहनानि
द्वितीया (to)मेहनम्मेहनेमेहनानि
तृतीया (by/with/through)मेहनेनमेहनाभ्याम्मेहनैः
चतुर्थी (to/for)मेहनायमेहनाभ्याम्मेहनेभ्यः
पञ्चमी (from)मेहनात् / मेहनाद्मेहनाभ्याम्मेहनेभ्यः
षष्ठी (of/'s)मेहनस्यमेहनयोःमेहनानाम्
सप्तमी (in/on/at/among)मेहनेमेहनयोःमेहनेषु
सम्बोधनम् (O!)हे मेहन !हे मेहने !हे मेहनानि !