Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेहक (Samskrit Shabdroop - मेहक)

मेहक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेहकम्मेहकेमेहकानि
द्वितीया (to)मेहकम्मेहकेमेहकानि
तृतीया (by/with/through)मेहकेनमेहकाभ्याम्मेहकैः
चतुर्थी (to/for)मेहकायमेहकाभ्याम्मेहकेभ्यः
पञ्चमी (from)मेहकात् / मेहकाद्मेहकाभ्याम्मेहकेभ्यः
षष्ठी (of/'s)मेहकस्यमेहकयोःमेहकानाम्
सप्तमी (in/on/at/among)मेहकेमेहकयोःमेहकेषु
सम्बोधनम् (O!)हे मेहक !हे मेहके !हे मेहकानि !