संस्कृत शब्दरूप - मेह (Samskrit Shabdroop - मेह)

मेह

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेहम्

मेहे

मेहानि

द्वितीया

मेहम्

मेहे

मेहानि

तृतीया

मेहेन

मेहाभ्याम्

मेहैः

चतुर्थी

मेहाय

मेहाभ्याम्

मेहेभ्यः

पञ्चमी

मेहात् / मेहाद्

मेहाभ्याम्

मेहेभ्यः

षष्ठी

मेहस्य

मेहयोः

मेहानाम्

सप्तमी

मेहे

मेहयोः

मेहेषु

सम्बोधनम्

हे मेह !

हे मेहे !

हे मेहानि !