Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेह (Samskrit Shabdroop - मेह)

मेह

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेहम्मेहेमेहानि
द्वितीया (to)मेहम्मेहेमेहानि
तृतीया (by/with/through)मेहेनमेहाभ्याम्मेहैः
चतुर्थी (to/for)मेहायमेहाभ्याम्मेहेभ्यः
पञ्चमी (from)मेहात् / मेहाद्मेहाभ्याम्मेहेभ्यः
षष्ठी (of/'s)मेहस्यमेहयोःमेहानाम्
सप्तमी (in/on/at/among)मेहेमेहयोःमेहेषु
सम्बोधनम् (O!)हे मेह !हे मेहे !हे मेहानि !