संस्कृत शब्दरूप - मेच्छक (Samskrit Shabdroop - मेच्छक)

मेच्छक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेच्छकम्

मेच्छके

मेच्छकानि

द्वितीया

मेच्छकम्

मेच्छके

मेच्छकानि

तृतीया

मेच्छकेन

मेच्छकाभ्याम्

मेच्छकैः

चतुर्थी

मेच्छकाय

मेच्छकाभ्याम्

मेच्छकेभ्यः

पञ्चमी

मेच्छकात् / मेच्छकाद्

मेच्छकाभ्याम्

मेच्छकेभ्यः

षष्ठी

मेच्छकस्य

मेच्छकयोः

मेच्छकानाम्

सप्तमी

मेच्छके

मेच्छकयोः

मेच्छकेषु

सम्बोधनम्

हे मेच्छक !

हे मेच्छके !

हे मेच्छकानि !