संस्कृत शब्दरूप - मेघ​ (Samskrit Shabdroop - मेघ​)

मेघ​

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेघः

मेघौ

मेघाः

द्वितीया

मेघम्

मेघौ

मेघान्

तृतीया

मेघेन​

मेघाभ्याम्

मेघैः

चतुर्थी

मेघाय​

मेघाभ्याम्

मेघेभ्यः

पञ्चमी

मेघात्

मेघाभ्याम्

मेघेभ्यः

षष्ठी

मेघस्य​

मेघयो:

मेघानाम्

सप्तमी

मेघे

मेघयोः

मेघेषु

सम्बोधनम्

हे मेघ !

हे मेघौ !

हे मेघाः !