Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेघ​ (Samskrit Shabdroop - मेघ​)

मेघ​

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेघःमेघौमेघाः
द्वितीया (to)मेघम्मेघौमेघान्
तृतीया (by/with/through)मेघेन​मेघाभ्याम्मेघैः
चतुर्थी (to/for)मेघाय​मेघाभ्याम्मेघेभ्यः
पञ्चमी (from)मेघात्मेघाभ्याम्मेघेभ्यः
षष्ठी (of/'s)मेघस्य​मेघयो:मेघानाम्
सप्तमी (in/on/at/among)मेघेमेघयोःमेघेषु
सम्बोधनम् (O!)हे मेघ !हे मेघौ !हे मेघाः !