Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - छात्र (Samskrit Shabdroop - छात्र)

छात्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाछात्रःछात्रौछात्राः
द्वितीया (to)छात्रम्छात्रौछात्रान्
तृतीया (by/with/through)छात्रेण​छात्राभ्याम्छात्रैः
चतुर्थी (to/for)छात्राय​छात्राभ्याम्छात्रेभ्यः
पञ्चमी (from)छात्रात्छात्राभ्याम्छात्रेभ्यः
षष्ठी (of/'s)छात्रस्य​छात्रयोःछात्राणाम्
सप्तमी (in/on/at/among)छात्रेछात्रयो:छात्रेषु
सम्बोधनम् (O!)हे छात्र​ !हे छात्रौ !हे छात्राः !