संस्कृत शब्दरूप - छात्र (Samskrit Shabdroop - छात्र)

छात्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

छात्रः

छात्रौ

छात्राः

द्वितीया

छात्रम्

छात्रौ

छात्रान्

तृतीया

छात्रेण​

छात्राभ्याम्

छात्रैः

चतुर्थी

छात्राय​

छात्राभ्याम्

छात्रेभ्यः

पञ्चमी

छात्रात्

छात्राभ्याम्

छात्रेभ्यः

षष्ठी

छात्रस्य​

छात्रयोः

छात्राणाम्

सप्तमी

छात्रे

छात्रयो:

छात्रेषु

सम्बोधनम्

हे छात्र​ !

हे छात्रौ !

हे छात्राः !