Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेद्य (Samskrit Shabdroop - मेद्य)

मेद्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेद्यम्मेद्येमेद्यानि
द्वितीया (to)मेद्यम्मेद्येमेद्यानि
तृतीया (by/with/through)मेद्येनमेद्याभ्याम्मेद्यैः
चतुर्थी (to/for)मेद्यायमेद्याभ्याम्मेद्येभ्यः
पञ्चमी (from)मेद्यात् / मेद्याद्मेद्याभ्याम्मेद्येभ्यः
षष्ठी (of/'s)मेद्यस्यमेद्ययोःमेद्यानाम्
सप्तमी (in/on/at/among)मेद्येमेद्ययोःमेद्येषु
सम्बोधनम् (O!)हे मेद्य !हे मेद्ये !हे मेद्यानि !