संस्कृत शब्दरूप - मेद्य (Samskrit Shabdroop - मेद्य)

मेद्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेद्यम्

मेद्ये

मेद्यानि

द्वितीया

मेद्यम्

मेद्ये

मेद्यानि

तृतीया

मेद्येन

मेद्याभ्याम्

मेद्यैः

चतुर्थी

मेद्याय

मेद्याभ्याम्

मेद्येभ्यः

पञ्चमी

मेद्यात् / मेद्याद्

मेद्याभ्याम्

मेद्येभ्यः

षष्ठी

मेद्यस्य

मेद्ययोः

मेद्यानाम्

सप्तमी

मेद्ये

मेद्ययोः

मेद्येषु

सम्बोधनम्

हे मेद्य !

हे मेद्ये !

हे मेद्यानि !