संस्कृत शब्दरूप - मेध (Samskrit Shabdroop - मेध)

मेध

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेधम्

मेधे

मेधानि

द्वितीया

मेधम्

मेधे

मेधानि

तृतीया

मेधेन

मेधाभ्याम्

मेधैः

चतुर्थी

मेधाय

मेधाभ्याम्

मेधेभ्यः

पञ्चमी

मेधात् / मेधाद्

मेधाभ्याम्

मेधेभ्यः

षष्ठी

मेधस्य

मेधयोः

मेधानाम्

सप्तमी

मेधे

मेधयोः

मेधेषु

सम्बोधनम्

हे मेध !

हे मेधे !

हे मेधानि !