Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेध (Samskrit Shabdroop - मेध)

मेध

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेधम्मेधेमेधानि
द्वितीया (to)मेधम्मेधेमेधानि
तृतीया (by/with/through)मेधेनमेधाभ्याम्मेधैः
चतुर्थी (to/for)मेधायमेधाभ्याम्मेधेभ्यः
पञ्चमी (from)मेधात् / मेधाद्मेधाभ्याम्मेधेभ्यः
षष्ठी (of/'s)मेधस्यमेधयोःमेधानाम्
सप्तमी (in/on/at/among)मेधेमेधयोःमेधेषु
सम्बोधनम् (O!)हे मेध !हे मेधे !हे मेधानि !